Sanskrit tools

Sanskrit declension


Declension of प्रभातीर्थ prabhātīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातीर्थम् prabhātīrtham
प्रभातीर्थे prabhātīrthe
प्रभातीर्थानि prabhātīrthāni
Vocative प्रभातीर्थ prabhātīrtha
प्रभातीर्थे prabhātīrthe
प्रभातीर्थानि prabhātīrthāni
Accusative प्रभातीर्थम् prabhātīrtham
प्रभातीर्थे prabhātīrthe
प्रभातीर्थानि prabhātīrthāni
Instrumental प्रभातीर्थेन prabhātīrthena
प्रभातीर्थाभ्याम् prabhātīrthābhyām
प्रभातीर्थैः prabhātīrthaiḥ
Dative प्रभातीर्थाय prabhātīrthāya
प्रभातीर्थाभ्याम् prabhātīrthābhyām
प्रभातीर्थेभ्यः prabhātīrthebhyaḥ
Ablative प्रभातीर्थात् prabhātīrthāt
प्रभातीर्थाभ्याम् prabhātīrthābhyām
प्रभातीर्थेभ्यः prabhātīrthebhyaḥ
Genitive प्रभातीर्थस्य prabhātīrthasya
प्रभातीर्थयोः prabhātīrthayoḥ
प्रभातीर्थानाम् prabhātīrthānām
Locative प्रभातीर्थे prabhātīrthe
प्रभातीर्थयोः prabhātīrthayoḥ
प्रभातीर्थेषु prabhātīrtheṣu