| Singular | Dual | Plural |
Nominativo |
प्रभातीर्थम्
prabhātīrtham
|
प्रभातीर्थे
prabhātīrthe
|
प्रभातीर्थानि
prabhātīrthāni
|
Vocativo |
प्रभातीर्थ
prabhātīrtha
|
प्रभातीर्थे
prabhātīrthe
|
प्रभातीर्थानि
prabhātīrthāni
|
Acusativo |
प्रभातीर्थम्
prabhātīrtham
|
प्रभातीर्थे
prabhātīrthe
|
प्रभातीर्थानि
prabhātīrthāni
|
Instrumental |
प्रभातीर्थेन
prabhātīrthena
|
प्रभातीर्थाभ्याम्
prabhātīrthābhyām
|
प्रभातीर्थैः
prabhātīrthaiḥ
|
Dativo |
प्रभातीर्थाय
prabhātīrthāya
|
प्रभातीर्थाभ्याम्
prabhātīrthābhyām
|
प्रभातीर्थेभ्यः
prabhātīrthebhyaḥ
|
Ablativo |
प्रभातीर्थात्
prabhātīrthāt
|
प्रभातीर्थाभ्याम्
prabhātīrthābhyām
|
प्रभातीर्थेभ्यः
prabhātīrthebhyaḥ
|
Genitivo |
प्रभातीर्थस्य
prabhātīrthasya
|
प्रभातीर्थयोः
prabhātīrthayoḥ
|
प्रभातीर्थानाम्
prabhātīrthānām
|
Locativo |
प्रभातीर्थे
prabhātīrthe
|
प्रभातीर्थयोः
prabhātīrthayoḥ
|
प्रभातीर्थेषु
prabhātīrtheṣu
|