Sanskrit tools

Sanskrit declension


Declension of प्रभानना prabhānanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभानना prabhānanā
प्रभानने prabhānane
प्रभाननाः prabhānanāḥ
Vocative प्रभानने prabhānane
प्रभानने prabhānane
प्रभाननाः prabhānanāḥ
Accusative प्रभाननाम् prabhānanām
प्रभानने prabhānane
प्रभाननाः prabhānanāḥ
Instrumental प्रभाननया prabhānanayā
प्रभाननाभ्याम् prabhānanābhyām
प्रभाननाभिः prabhānanābhiḥ
Dative प्रभाननायै prabhānanāyai
प्रभाननाभ्याम् prabhānanābhyām
प्रभाननाभ्यः prabhānanābhyaḥ
Ablative प्रभाननायाः prabhānanāyāḥ
प्रभाननाभ्याम् prabhānanābhyām
प्रभाननाभ्यः prabhānanābhyaḥ
Genitive प्रभाननायाः prabhānanāyāḥ
प्रभाननयोः prabhānanayoḥ
प्रभाननानाम् prabhānanānām
Locative प्रभाननायाम् prabhānanāyām
प्रभाननयोः prabhānanayoḥ
प्रभाननासु prabhānanāsu