| Singular | Dual | Plural |
Nominativo |
प्रभानना
prabhānanā
|
प्रभानने
prabhānane
|
प्रभाननाः
prabhānanāḥ
|
Vocativo |
प्रभानने
prabhānane
|
प्रभानने
prabhānane
|
प्रभाननाः
prabhānanāḥ
|
Acusativo |
प्रभाननाम्
prabhānanām
|
प्रभानने
prabhānane
|
प्रभाननाः
prabhānanāḥ
|
Instrumental |
प्रभाननया
prabhānanayā
|
प्रभाननाभ्याम्
prabhānanābhyām
|
प्रभाननाभिः
prabhānanābhiḥ
|
Dativo |
प्रभाननायै
prabhānanāyai
|
प्रभाननाभ्याम्
prabhānanābhyām
|
प्रभाननाभ्यः
prabhānanābhyaḥ
|
Ablativo |
प्रभाननायाः
prabhānanāyāḥ
|
प्रभाननाभ्याम्
prabhānanābhyām
|
प्रभाननाभ्यः
prabhānanābhyaḥ
|
Genitivo |
प्रभाननायाः
prabhānanāyāḥ
|
प्रभाननयोः
prabhānanayoḥ
|
प्रभाननानाम्
prabhānanānām
|
Locativo |
प्रभाननायाम्
prabhānanāyām
|
प्रभाननयोः
prabhānanayoḥ
|
प्रभाननासु
prabhānanāsu
|