Sanskrit tools

Sanskrit declension


Declension of प्रभापल्लवित prabhāpallavita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभापल्लवितः prabhāpallavitaḥ
प्रभापल्लवितौ prabhāpallavitau
प्रभापल्लविताः prabhāpallavitāḥ
Vocative प्रभापल्लवित prabhāpallavita
प्रभापल्लवितौ prabhāpallavitau
प्रभापल्लविताः prabhāpallavitāḥ
Accusative प्रभापल्लवितम् prabhāpallavitam
प्रभापल्लवितौ prabhāpallavitau
प्रभापल्लवितान् prabhāpallavitān
Instrumental प्रभापल्लवितेन prabhāpallavitena
प्रभापल्लविताभ्याम् prabhāpallavitābhyām
प्रभापल्लवितैः prabhāpallavitaiḥ
Dative प्रभापल्लविताय prabhāpallavitāya
प्रभापल्लविताभ्याम् prabhāpallavitābhyām
प्रभापल्लवितेभ्यः prabhāpallavitebhyaḥ
Ablative प्रभापल्लवितात् prabhāpallavitāt
प्रभापल्लविताभ्याम् prabhāpallavitābhyām
प्रभापल्लवितेभ्यः prabhāpallavitebhyaḥ
Genitive प्रभापल्लवितस्य prabhāpallavitasya
प्रभापल्लवितयोः prabhāpallavitayoḥ
प्रभापल्लवितानाम् prabhāpallavitānām
Locative प्रभापल्लविते prabhāpallavite
प्रभापल्लवितयोः prabhāpallavitayoḥ
प्रभापल्लवितेषु prabhāpallaviteṣu