| Singular | Dual | Plural |
Nominativo |
प्रभापल्लवितः
prabhāpallavitaḥ
|
प्रभापल्लवितौ
prabhāpallavitau
|
प्रभापल्लविताः
prabhāpallavitāḥ
|
Vocativo |
प्रभापल्लवित
prabhāpallavita
|
प्रभापल्लवितौ
prabhāpallavitau
|
प्रभापल्लविताः
prabhāpallavitāḥ
|
Acusativo |
प्रभापल्लवितम्
prabhāpallavitam
|
प्रभापल्लवितौ
prabhāpallavitau
|
प्रभापल्लवितान्
prabhāpallavitān
|
Instrumental |
प्रभापल्लवितेन
prabhāpallavitena
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लवितैः
prabhāpallavitaiḥ
|
Dativo |
प्रभापल्लविताय
prabhāpallavitāya
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लवितेभ्यः
prabhāpallavitebhyaḥ
|
Ablativo |
प्रभापल्लवितात्
prabhāpallavitāt
|
प्रभापल्लविताभ्याम्
prabhāpallavitābhyām
|
प्रभापल्लवितेभ्यः
prabhāpallavitebhyaḥ
|
Genitivo |
प्रभापल्लवितस्य
prabhāpallavitasya
|
प्रभापल्लवितयोः
prabhāpallavitayoḥ
|
प्रभापल्लवितानाम्
prabhāpallavitānām
|
Locativo |
प्रभापल्लविते
prabhāpallavite
|
प्रभापल्लवितयोः
prabhāpallavitayoḥ
|
प्रभापल्लवितेषु
prabhāpallaviteṣu
|