Sanskrit tools

Sanskrit declension


Declension of प्रभामण्डल prabhāmaṇḍala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभामण्डलम् prabhāmaṇḍalam
प्रभामण्डले prabhāmaṇḍale
प्रभामण्डलानि prabhāmaṇḍalāni
Vocative प्रभामण्डल prabhāmaṇḍala
प्रभामण्डले prabhāmaṇḍale
प्रभामण्डलानि prabhāmaṇḍalāni
Accusative प्रभामण्डलम् prabhāmaṇḍalam
प्रभामण्डले prabhāmaṇḍale
प्रभामण्डलानि prabhāmaṇḍalāni
Instrumental प्रभामण्डलेन prabhāmaṇḍalena
प्रभामण्डलाभ्याम् prabhāmaṇḍalābhyām
प्रभामण्डलैः prabhāmaṇḍalaiḥ
Dative प्रभामण्डलाय prabhāmaṇḍalāya
प्रभामण्डलाभ्याम् prabhāmaṇḍalābhyām
प्रभामण्डलेभ्यः prabhāmaṇḍalebhyaḥ
Ablative प्रभामण्डलात् prabhāmaṇḍalāt
प्रभामण्डलाभ्याम् prabhāmaṇḍalābhyām
प्रभामण्डलेभ्यः prabhāmaṇḍalebhyaḥ
Genitive प्रभामण्डलस्य prabhāmaṇḍalasya
प्रभामण्डलयोः prabhāmaṇḍalayoḥ
प्रभामण्डलानाम् prabhāmaṇḍalānām
Locative प्रभामण्डले prabhāmaṇḍale
प्रभामण्डलयोः prabhāmaṇḍalayoḥ
प्रभामण्डलेषु prabhāmaṇḍaleṣu