| Singular | Dual | Plural |
Nominativo |
प्रभामण्डलम्
prabhāmaṇḍalam
|
प्रभामण्डले
prabhāmaṇḍale
|
प्रभामण्डलानि
prabhāmaṇḍalāni
|
Vocativo |
प्रभामण्डल
prabhāmaṇḍala
|
प्रभामण्डले
prabhāmaṇḍale
|
प्रभामण्डलानि
prabhāmaṇḍalāni
|
Acusativo |
प्रभामण्डलम्
prabhāmaṇḍalam
|
प्रभामण्डले
prabhāmaṇḍale
|
प्रभामण्डलानि
prabhāmaṇḍalāni
|
Instrumental |
प्रभामण्डलेन
prabhāmaṇḍalena
|
प्रभामण्डलाभ्याम्
prabhāmaṇḍalābhyām
|
प्रभामण्डलैः
prabhāmaṇḍalaiḥ
|
Dativo |
प्रभामण्डलाय
prabhāmaṇḍalāya
|
प्रभामण्डलाभ्याम्
prabhāmaṇḍalābhyām
|
प्रभामण्डलेभ्यः
prabhāmaṇḍalebhyaḥ
|
Ablativo |
प्रभामण्डलात्
prabhāmaṇḍalāt
|
प्रभामण्डलाभ्याम्
prabhāmaṇḍalābhyām
|
प्रभामण्डलेभ्यः
prabhāmaṇḍalebhyaḥ
|
Genitivo |
प्रभामण्डलस्य
prabhāmaṇḍalasya
|
प्रभामण्डलयोः
prabhāmaṇḍalayoḥ
|
प्रभामण्डलानाम्
prabhāmaṇḍalānām
|
Locativo |
प्रभामण्डले
prabhāmaṇḍale
|
प्रभामण्डलयोः
prabhāmaṇḍalayoḥ
|
प्रभामण्डलेषु
prabhāmaṇḍaleṣu
|