| Singular | Dual | Plural |
Nominative |
प्रभामण्डलशोभिनी
prabhāmaṇḍalaśobhinī
|
प्रभामण्डलशोभिन्यौ
prabhāmaṇḍalaśobhinyau
|
प्रभामण्डलशोभिन्यः
prabhāmaṇḍalaśobhinyaḥ
|
Vocative |
प्रभामण्डलशोभिनि
prabhāmaṇḍalaśobhini
|
प्रभामण्डलशोभिन्यौ
prabhāmaṇḍalaśobhinyau
|
प्रभामण्डलशोभिन्यः
prabhāmaṇḍalaśobhinyaḥ
|
Accusative |
प्रभामण्डलशोभिनीम्
prabhāmaṇḍalaśobhinīm
|
प्रभामण्डलशोभिन्यौ
prabhāmaṇḍalaśobhinyau
|
प्रभामण्डलशोभिनीः
prabhāmaṇḍalaśobhinīḥ
|
Instrumental |
प्रभामण्डलशोभिन्या
prabhāmaṇḍalaśobhinyā
|
प्रभामण्डलशोभिनीभ्याम्
prabhāmaṇḍalaśobhinībhyām
|
प्रभामण्डलशोभिनीभिः
prabhāmaṇḍalaśobhinībhiḥ
|
Dative |
प्रभामण्डलशोभिन्यै
prabhāmaṇḍalaśobhinyai
|
प्रभामण्डलशोभिनीभ्याम्
prabhāmaṇḍalaśobhinībhyām
|
प्रभामण्डलशोभिनीभ्यः
prabhāmaṇḍalaśobhinībhyaḥ
|
Ablative |
प्रभामण्डलशोभिन्याः
prabhāmaṇḍalaśobhinyāḥ
|
प्रभामण्डलशोभिनीभ्याम्
prabhāmaṇḍalaśobhinībhyām
|
प्रभामण्डलशोभिनीभ्यः
prabhāmaṇḍalaśobhinībhyaḥ
|
Genitive |
प्रभामण्डलशोभिन्याः
prabhāmaṇḍalaśobhinyāḥ
|
प्रभामण्डलशोभिन्योः
prabhāmaṇḍalaśobhinyoḥ
|
प्रभामण्डलशोभिनीनाम्
prabhāmaṇḍalaśobhinīnām
|
Locative |
प्रभामण्डलशोभिन्याम्
prabhāmaṇḍalaśobhinyām
|
प्रभामण्डलशोभिन्योः
prabhāmaṇḍalaśobhinyoḥ
|
प्रभामण्डलशोभिनीषु
prabhāmaṇḍalaśobhinīṣu
|