Sanskrit tools

Sanskrit declension


Declension of प्रभामण्डलशोभिनी prabhāmaṇḍalaśobhinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभामण्डलशोभिनी prabhāmaṇḍalaśobhinī
प्रभामण्डलशोभिन्यौ prabhāmaṇḍalaśobhinyau
प्रभामण्डलशोभिन्यः prabhāmaṇḍalaśobhinyaḥ
Vocative प्रभामण्डलशोभिनि prabhāmaṇḍalaśobhini
प्रभामण्डलशोभिन्यौ prabhāmaṇḍalaśobhinyau
प्रभामण्डलशोभिन्यः prabhāmaṇḍalaśobhinyaḥ
Accusative प्रभामण्डलशोभिनीम् prabhāmaṇḍalaśobhinīm
प्रभामण्डलशोभिन्यौ prabhāmaṇḍalaśobhinyau
प्रभामण्डलशोभिनीः prabhāmaṇḍalaśobhinīḥ
Instrumental प्रभामण्डलशोभिन्या prabhāmaṇḍalaśobhinyā
प्रभामण्डलशोभिनीभ्याम् prabhāmaṇḍalaśobhinībhyām
प्रभामण्डलशोभिनीभिः prabhāmaṇḍalaśobhinībhiḥ
Dative प्रभामण्डलशोभिन्यै prabhāmaṇḍalaśobhinyai
प्रभामण्डलशोभिनीभ्याम् prabhāmaṇḍalaśobhinībhyām
प्रभामण्डलशोभिनीभ्यः prabhāmaṇḍalaśobhinībhyaḥ
Ablative प्रभामण्डलशोभिन्याः prabhāmaṇḍalaśobhinyāḥ
प्रभामण्डलशोभिनीभ्याम् prabhāmaṇḍalaśobhinībhyām
प्रभामण्डलशोभिनीभ्यः prabhāmaṇḍalaśobhinībhyaḥ
Genitive प्रभामण्डलशोभिन्याः prabhāmaṇḍalaśobhinyāḥ
प्रभामण्डलशोभिन्योः prabhāmaṇḍalaśobhinyoḥ
प्रभामण्डलशोभिनीनाम् prabhāmaṇḍalaśobhinīnām
Locative प्रभामण्डलशोभिन्याम् prabhāmaṇḍalaśobhinyām
प्रभामण्डलशोभिन्योः prabhāmaṇḍalaśobhinyoḥ
प्रभामण्डलशोभिनीषु prabhāmaṇḍalaśobhinīṣu