Sanskrit tools

Sanskrit declension


Declension of प्रभामय prabhāmaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभामयम् prabhāmayam
प्रभामये prabhāmaye
प्रभामयाणि prabhāmayāṇi
Vocative प्रभामय prabhāmaya
प्रभामये prabhāmaye
प्रभामयाणि prabhāmayāṇi
Accusative प्रभामयम् prabhāmayam
प्रभामये prabhāmaye
प्रभामयाणि prabhāmayāṇi
Instrumental प्रभामयेण prabhāmayeṇa
प्रभामयाभ्याम् prabhāmayābhyām
प्रभामयैः prabhāmayaiḥ
Dative प्रभामयाय prabhāmayāya
प्रभामयाभ्याम् prabhāmayābhyām
प्रभामयेभ्यः prabhāmayebhyaḥ
Ablative प्रभामयात् prabhāmayāt
प्रभामयाभ्याम् prabhāmayābhyām
प्रभामयेभ्यः prabhāmayebhyaḥ
Genitive प्रभामयस्य prabhāmayasya
प्रभामययोः prabhāmayayoḥ
प्रभामयाणाम् prabhāmayāṇām
Locative प्रभामये prabhāmaye
प्रभामययोः prabhāmayayoḥ
प्रभामयेषु prabhāmayeṣu