| Singular | Dual | Plural |
Nominativo |
प्रभामयम्
prabhāmayam
|
प्रभामये
prabhāmaye
|
प्रभामयाणि
prabhāmayāṇi
|
Vocativo |
प्रभामय
prabhāmaya
|
प्रभामये
prabhāmaye
|
प्रभामयाणि
prabhāmayāṇi
|
Acusativo |
प्रभामयम्
prabhāmayam
|
प्रभामये
prabhāmaye
|
प्रभामयाणि
prabhāmayāṇi
|
Instrumental |
प्रभामयेण
prabhāmayeṇa
|
प्रभामयाभ्याम्
prabhāmayābhyām
|
प्रभामयैः
prabhāmayaiḥ
|
Dativo |
प्रभामयाय
prabhāmayāya
|
प्रभामयाभ्याम्
prabhāmayābhyām
|
प्रभामयेभ्यः
prabhāmayebhyaḥ
|
Ablativo |
प्रभामयात्
prabhāmayāt
|
प्रभामयाभ्याम्
prabhāmayābhyām
|
प्रभामयेभ्यः
prabhāmayebhyaḥ
|
Genitivo |
प्रभामयस्य
prabhāmayasya
|
प्रभामययोः
prabhāmayayoḥ
|
प्रभामयाणाम्
prabhāmayāṇām
|
Locativo |
प्रभामये
prabhāmaye
|
प्रभामययोः
prabhāmayayoḥ
|
प्रभामयेषु
prabhāmayeṣu
|