| Singular | Dual | Plural |
Nominative |
प्रभालेपी
prabhālepī
|
प्रभालेपिनौ
prabhālepinau
|
प्रभालेपिनः
prabhālepinaḥ
|
Vocative |
प्रभालेपिन्
prabhālepin
|
प्रभालेपिनौ
prabhālepinau
|
प्रभालेपिनः
prabhālepinaḥ
|
Accusative |
प्रभालेपिनम्
prabhālepinam
|
प्रभालेपिनौ
prabhālepinau
|
प्रभालेपिनः
prabhālepinaḥ
|
Instrumental |
प्रभालेपिना
prabhālepinā
|
प्रभालेपिभ्याम्
prabhālepibhyām
|
प्रभालेपिभिः
prabhālepibhiḥ
|
Dative |
प्रभालेपिने
prabhālepine
|
प्रभालेपिभ्याम्
prabhālepibhyām
|
प्रभालेपिभ्यः
prabhālepibhyaḥ
|
Ablative |
प्रभालेपिनः
prabhālepinaḥ
|
प्रभालेपिभ्याम्
prabhālepibhyām
|
प्रभालेपिभ्यः
prabhālepibhyaḥ
|
Genitive |
प्रभालेपिनः
prabhālepinaḥ
|
प्रभालेपिनोः
prabhālepinoḥ
|
प्रभालेपिनाम्
prabhālepinām
|
Locative |
प्रभालेपिनि
prabhālepini
|
प्रभालेपिनोः
prabhālepinoḥ
|
प्रभालेपिषु
prabhālepiṣu
|