| Singular | Dual | Plural |
Nominativo |
प्रभालेपी
prabhālepī
|
प्रभालेपिनौ
prabhālepinau
|
प्रभालेपिनः
prabhālepinaḥ
|
Vocativo |
प्रभालेपिन्
prabhālepin
|
प्रभालेपिनौ
prabhālepinau
|
प्रभालेपिनः
prabhālepinaḥ
|
Acusativo |
प्रभालेपिनम्
prabhālepinam
|
प्रभालेपिनौ
prabhālepinau
|
प्रभालेपिनः
prabhālepinaḥ
|
Instrumental |
प्रभालेपिना
prabhālepinā
|
प्रभालेपिभ्याम्
prabhālepibhyām
|
प्रभालेपिभिः
prabhālepibhiḥ
|
Dativo |
प्रभालेपिने
prabhālepine
|
प्रभालेपिभ्याम्
prabhālepibhyām
|
प्रभालेपिभ्यः
prabhālepibhyaḥ
|
Ablativo |
प्रभालेपिनः
prabhālepinaḥ
|
प्रभालेपिभ्याम्
prabhālepibhyām
|
प्रभालेपिभ्यः
prabhālepibhyaḥ
|
Genitivo |
प्रभालेपिनः
prabhālepinaḥ
|
प्रभालेपिनोः
prabhālepinoḥ
|
प्रभालेपिनाम्
prabhālepinām
|
Locativo |
प्रभालेपिनि
prabhālepini
|
प्रभालेपिनोः
prabhālepinoḥ
|
प्रभालेपिषु
prabhālepiṣu
|