| Singular | Dual | Plural |
Nominative |
प्रभालोचनम्
prabhālocanam
|
प्रभालोचने
prabhālocane
|
प्रभालोचनानि
prabhālocanāni
|
Vocative |
प्रभालोचन
prabhālocana
|
प्रभालोचने
prabhālocane
|
प्रभालोचनानि
prabhālocanāni
|
Accusative |
प्रभालोचनम्
prabhālocanam
|
प्रभालोचने
prabhālocane
|
प्रभालोचनानि
prabhālocanāni
|
Instrumental |
प्रभालोचनेन
prabhālocanena
|
प्रभालोचनाभ्याम्
prabhālocanābhyām
|
प्रभालोचनैः
prabhālocanaiḥ
|
Dative |
प्रभालोचनाय
prabhālocanāya
|
प्रभालोचनाभ्याम्
prabhālocanābhyām
|
प्रभालोचनेभ्यः
prabhālocanebhyaḥ
|
Ablative |
प्रभालोचनात्
prabhālocanāt
|
प्रभालोचनाभ्याम्
prabhālocanābhyām
|
प्रभालोचनेभ्यः
prabhālocanebhyaḥ
|
Genitive |
प्रभालोचनस्य
prabhālocanasya
|
प्रभालोचनयोः
prabhālocanayoḥ
|
प्रभालोचनानाम्
prabhālocanānām
|
Locative |
प्रभालोचने
prabhālocane
|
प्रभालोचनयोः
prabhālocanayoḥ
|
प्रभालोचनेषु
prabhālocaneṣu
|