Sanskrit tools

Sanskrit declension


Declension of प्रभालोचन prabhālocana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभालोचनम् prabhālocanam
प्रभालोचने prabhālocane
प्रभालोचनानि prabhālocanāni
Vocative प्रभालोचन prabhālocana
प्रभालोचने prabhālocane
प्रभालोचनानि prabhālocanāni
Accusative प्रभालोचनम् prabhālocanam
प्रभालोचने prabhālocane
प्रभालोचनानि prabhālocanāni
Instrumental प्रभालोचनेन prabhālocanena
प्रभालोचनाभ्याम् prabhālocanābhyām
प्रभालोचनैः prabhālocanaiḥ
Dative प्रभालोचनाय prabhālocanāya
प्रभालोचनाभ्याम् prabhālocanābhyām
प्रभालोचनेभ्यः prabhālocanebhyaḥ
Ablative प्रभालोचनात् prabhālocanāt
प्रभालोचनाभ्याम् prabhālocanābhyām
प्रभालोचनेभ्यः prabhālocanebhyaḥ
Genitive प्रभालोचनस्य prabhālocanasya
प्रभालोचनयोः prabhālocanayoḥ
प्रभालोचनानाम् prabhālocanānām
Locative प्रभालोचने prabhālocane
प्रभालोचनयोः prabhālocanayoḥ
प्रभालोचनेषु prabhālocaneṣu