Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभालोचन prabhālocana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभालोचनम् prabhālocanam
प्रभालोचने prabhālocane
प्रभालोचनानि prabhālocanāni
Vocativo प्रभालोचन prabhālocana
प्रभालोचने prabhālocane
प्रभालोचनानि prabhālocanāni
Acusativo प्रभालोचनम् prabhālocanam
प्रभालोचने prabhālocane
प्रभालोचनानि prabhālocanāni
Instrumental प्रभालोचनेन prabhālocanena
प्रभालोचनाभ्याम् prabhālocanābhyām
प्रभालोचनैः prabhālocanaiḥ
Dativo प्रभालोचनाय prabhālocanāya
प्रभालोचनाभ्याम् prabhālocanābhyām
प्रभालोचनेभ्यः prabhālocanebhyaḥ
Ablativo प्रभालोचनात् prabhālocanāt
प्रभालोचनाभ्याम् prabhālocanābhyām
प्रभालोचनेभ्यः prabhālocanebhyaḥ
Genitivo प्रभालोचनस्य prabhālocanasya
प्रभालोचनयोः prabhālocanayoḥ
प्रभालोचनानाम् prabhālocanānām
Locativo प्रभालोचने prabhālocane
प्रभालोचनयोः prabhālocanayoḥ
प्रभालोचनेषु prabhālocaneṣu