Sanskrit tools

Sanskrit declension


Declension of प्रभावत् prabhāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रभावान् prabhāvān
प्रभावन्तौ prabhāvantau
प्रभावन्तः prabhāvantaḥ
Vocative प्रभावन् prabhāvan
प्रभावन्तौ prabhāvantau
प्रभावन्तः prabhāvantaḥ
Accusative प्रभावन्तम् prabhāvantam
प्रभावन्तौ prabhāvantau
प्रभावतः prabhāvataḥ
Instrumental प्रभावता prabhāvatā
प्रभावद्भ्याम् prabhāvadbhyām
प्रभावद्भिः prabhāvadbhiḥ
Dative प्रभावते prabhāvate
प्रभावद्भ्याम् prabhāvadbhyām
प्रभावद्भ्यः prabhāvadbhyaḥ
Ablative प्रभावतः prabhāvataḥ
प्रभावद्भ्याम् prabhāvadbhyām
प्रभावद्भ्यः prabhāvadbhyaḥ
Genitive प्रभावतः prabhāvataḥ
प्रभावतोः prabhāvatoḥ
प्रभावताम् prabhāvatām
Locative प्रभावति prabhāvati
प्रभावतोः prabhāvatoḥ
प्रभावत्सु prabhāvatsu