| Singular | Dual | Plural |
Nominativo |
प्रभावान्
prabhāvān
|
प्रभावन्तौ
prabhāvantau
|
प्रभावन्तः
prabhāvantaḥ
|
Vocativo |
प्रभावन्
prabhāvan
|
प्रभावन्तौ
prabhāvantau
|
प्रभावन्तः
prabhāvantaḥ
|
Acusativo |
प्रभावन्तम्
prabhāvantam
|
प्रभावन्तौ
prabhāvantau
|
प्रभावतः
prabhāvataḥ
|
Instrumental |
प्रभावता
prabhāvatā
|
प्रभावद्भ्याम्
prabhāvadbhyām
|
प्रभावद्भिः
prabhāvadbhiḥ
|
Dativo |
प्रभावते
prabhāvate
|
प्रभावद्भ्याम्
prabhāvadbhyām
|
प्रभावद्भ्यः
prabhāvadbhyaḥ
|
Ablativo |
प्रभावतः
prabhāvataḥ
|
प्रभावद्भ्याम्
prabhāvadbhyām
|
प्रभावद्भ्यः
prabhāvadbhyaḥ
|
Genitivo |
प्रभावतः
prabhāvataḥ
|
प्रभावतोः
prabhāvatoḥ
|
प्रभावताम्
prabhāvatām
|
Locativo |
प्रभावति
prabhāvati
|
प्रभावतोः
prabhāvatoḥ
|
प्रभावत्सु
prabhāvatsu
|