| Singular | Dual | Plural |
Nominative |
प्रभावती
prabhāvatī
|
प्रभावत्यौ
prabhāvatyau
|
प्रभावत्यः
prabhāvatyaḥ
|
Vocative |
प्रभावति
prabhāvati
|
प्रभावत्यौ
prabhāvatyau
|
प्रभावत्यः
prabhāvatyaḥ
|
Accusative |
प्रभावतीम्
prabhāvatīm
|
प्रभावत्यौ
prabhāvatyau
|
प्रभावतीः
prabhāvatīḥ
|
Instrumental |
प्रभावत्या
prabhāvatyā
|
प्रभावतीभ्याम्
prabhāvatībhyām
|
प्रभावतीभिः
prabhāvatībhiḥ
|
Dative |
प्रभावत्यै
prabhāvatyai
|
प्रभावतीभ्याम्
prabhāvatībhyām
|
प्रभावतीभ्यः
prabhāvatībhyaḥ
|
Ablative |
प्रभावत्याः
prabhāvatyāḥ
|
प्रभावतीभ्याम्
prabhāvatībhyām
|
प्रभावतीभ्यः
prabhāvatībhyaḥ
|
Genitive |
प्रभावत्याः
prabhāvatyāḥ
|
प्रभावत्योः
prabhāvatyoḥ
|
प्रभावतीनाम्
prabhāvatīnām
|
Locative |
प्रभावत्याम्
prabhāvatyām
|
प्रभावत्योः
prabhāvatyoḥ
|
प्रभावतीषु
prabhāvatīṣu
|