| Singular | Dual | Plural |
Nominative |
प्रभावली
prabhāvalī
|
प्रभावल्यौ
prabhāvalyau
|
प्रभावल्यः
prabhāvalyaḥ
|
Vocative |
प्रभावलि
prabhāvali
|
प्रभावल्यौ
prabhāvalyau
|
प्रभावल्यः
prabhāvalyaḥ
|
Accusative |
प्रभावलीम्
prabhāvalīm
|
प्रभावल्यौ
prabhāvalyau
|
प्रभावलीः
prabhāvalīḥ
|
Instrumental |
प्रभावल्या
prabhāvalyā
|
प्रभावलीभ्याम्
prabhāvalībhyām
|
प्रभावलीभिः
prabhāvalībhiḥ
|
Dative |
प्रभावल्यै
prabhāvalyai
|
प्रभावलीभ्याम्
prabhāvalībhyām
|
प्रभावलीभ्यः
prabhāvalībhyaḥ
|
Ablative |
प्रभावल्याः
prabhāvalyāḥ
|
प्रभावलीभ्याम्
prabhāvalībhyām
|
प्रभावलीभ्यः
prabhāvalībhyaḥ
|
Genitive |
प्रभावल्याः
prabhāvalyāḥ
|
प्रभावल्योः
prabhāvalyoḥ
|
प्रभावलीनाम्
prabhāvalīnām
|
Locative |
प्रभावल्याम्
prabhāvalyām
|
प्रभावल्योः
prabhāvalyoḥ
|
प्रभावलीषु
prabhāvalīṣu
|