Sanskrit tools

Sanskrit declension


Declension of प्रभातकरणीय prabhātakaraṇīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातकरणीयम् prabhātakaraṇīyam
प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीयानि prabhātakaraṇīyāni
Vocative प्रभातकरणीय prabhātakaraṇīya
प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीयानि prabhātakaraṇīyāni
Accusative प्रभातकरणीयम् prabhātakaraṇīyam
प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीयानि prabhātakaraṇīyāni
Instrumental प्रभातकरणीयेन prabhātakaraṇīyena
प्रभातकरणीयाभ्याम् prabhātakaraṇīyābhyām
प्रभातकरणीयैः prabhātakaraṇīyaiḥ
Dative प्रभातकरणीयाय prabhātakaraṇīyāya
प्रभातकरणीयाभ्याम् prabhātakaraṇīyābhyām
प्रभातकरणीयेभ्यः prabhātakaraṇīyebhyaḥ
Ablative प्रभातकरणीयात् prabhātakaraṇīyāt
प्रभातकरणीयाभ्याम् prabhātakaraṇīyābhyām
प्रभातकरणीयेभ्यः prabhātakaraṇīyebhyaḥ
Genitive प्रभातकरणीयस्य prabhātakaraṇīyasya
प्रभातकरणीययोः prabhātakaraṇīyayoḥ
प्रभातकरणीयानाम् prabhātakaraṇīyānām
Locative प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीययोः prabhātakaraṇīyayoḥ
प्रभातकरणीयेषु prabhātakaraṇīyeṣu