| Singular | Dual | Plural |
Nominative |
प्रभातकरणीयम्
prabhātakaraṇīyam
|
प्रभातकरणीये
prabhātakaraṇīye
|
प्रभातकरणीयानि
prabhātakaraṇīyāni
|
Vocative |
प्रभातकरणीय
prabhātakaraṇīya
|
प्रभातकरणीये
prabhātakaraṇīye
|
प्रभातकरणीयानि
prabhātakaraṇīyāni
|
Accusative |
प्रभातकरणीयम्
prabhātakaraṇīyam
|
प्रभातकरणीये
prabhātakaraṇīye
|
प्रभातकरणीयानि
prabhātakaraṇīyāni
|
Instrumental |
प्रभातकरणीयेन
prabhātakaraṇīyena
|
प्रभातकरणीयाभ्याम्
prabhātakaraṇīyābhyām
|
प्रभातकरणीयैः
prabhātakaraṇīyaiḥ
|
Dative |
प्रभातकरणीयाय
prabhātakaraṇīyāya
|
प्रभातकरणीयाभ्याम्
prabhātakaraṇīyābhyām
|
प्रभातकरणीयेभ्यः
prabhātakaraṇīyebhyaḥ
|
Ablative |
प्रभातकरणीयात्
prabhātakaraṇīyāt
|
प्रभातकरणीयाभ्याम्
prabhātakaraṇīyābhyām
|
प्रभातकरणीयेभ्यः
prabhātakaraṇīyebhyaḥ
|
Genitive |
प्रभातकरणीयस्य
prabhātakaraṇīyasya
|
प्रभातकरणीययोः
prabhātakaraṇīyayoḥ
|
प्रभातकरणीयानाम्
prabhātakaraṇīyānām
|
Locative |
प्रभातकरणीये
prabhātakaraṇīye
|
प्रभातकरणीययोः
prabhātakaraṇīyayoḥ
|
प्रभातकरणीयेषु
prabhātakaraṇīyeṣu
|