Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभातकरणीय prabhātakaraṇīya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभातकरणीयम् prabhātakaraṇīyam
प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीयानि prabhātakaraṇīyāni
Vocativo प्रभातकरणीय prabhātakaraṇīya
प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीयानि prabhātakaraṇīyāni
Acusativo प्रभातकरणीयम् prabhātakaraṇīyam
प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीयानि prabhātakaraṇīyāni
Instrumental प्रभातकरणीयेन prabhātakaraṇīyena
प्रभातकरणीयाभ्याम् prabhātakaraṇīyābhyām
प्रभातकरणीयैः prabhātakaraṇīyaiḥ
Dativo प्रभातकरणीयाय prabhātakaraṇīyāya
प्रभातकरणीयाभ्याम् prabhātakaraṇīyābhyām
प्रभातकरणीयेभ्यः prabhātakaraṇīyebhyaḥ
Ablativo प्रभातकरणीयात् prabhātakaraṇīyāt
प्रभातकरणीयाभ्याम् prabhātakaraṇīyābhyām
प्रभातकरणीयेभ्यः prabhātakaraṇīyebhyaḥ
Genitivo प्रभातकरणीयस्य prabhātakaraṇīyasya
प्रभातकरणीययोः prabhātakaraṇīyayoḥ
प्रभातकरणीयानाम् prabhātakaraṇīyānām
Locativo प्रभातकरणीये prabhātakaraṇīye
प्रभातकरणीययोः prabhātakaraṇīyayoḥ
प्रभातकरणीयेषु prabhātakaraṇīyeṣu