Sanskrit tools

Sanskrit declension


Declension of प्रभातकल्प prabhātakalpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातकल्पम् prabhātakalpam
प्रभातकल्पे prabhātakalpe
प्रभातकल्पानि prabhātakalpāni
Vocative प्रभातकल्प prabhātakalpa
प्रभातकल्पे prabhātakalpe
प्रभातकल्पानि prabhātakalpāni
Accusative प्रभातकल्पम् prabhātakalpam
प्रभातकल्पे prabhātakalpe
प्रभातकल्पानि prabhātakalpāni
Instrumental प्रभातकल्पेन prabhātakalpena
प्रभातकल्पाभ्याम् prabhātakalpābhyām
प्रभातकल्पैः prabhātakalpaiḥ
Dative प्रभातकल्पाय prabhātakalpāya
प्रभातकल्पाभ्याम् prabhātakalpābhyām
प्रभातकल्पेभ्यः prabhātakalpebhyaḥ
Ablative प्रभातकल्पात् prabhātakalpāt
प्रभातकल्पाभ्याम् prabhātakalpābhyām
प्रभातकल्पेभ्यः prabhātakalpebhyaḥ
Genitive प्रभातकल्पस्य prabhātakalpasya
प्रभातकल्पयोः prabhātakalpayoḥ
प्रभातकल्पानाम् prabhātakalpānām
Locative प्रभातकल्पे prabhātakalpe
प्रभातकल्पयोः prabhātakalpayoḥ
प्रभातकल्पेषु prabhātakalpeṣu