| Singular | Dual | Plural |
Nominativo |
प्रभातकल्पम्
prabhātakalpam
|
प्रभातकल्पे
prabhātakalpe
|
प्रभातकल्पानि
prabhātakalpāni
|
Vocativo |
प्रभातकल्प
prabhātakalpa
|
प्रभातकल्पे
prabhātakalpe
|
प्रभातकल्पानि
prabhātakalpāni
|
Acusativo |
प्रभातकल्पम्
prabhātakalpam
|
प्रभातकल्पे
prabhātakalpe
|
प्रभातकल्पानि
prabhātakalpāni
|
Instrumental |
प्रभातकल्पेन
prabhātakalpena
|
प्रभातकल्पाभ्याम्
prabhātakalpābhyām
|
प्रभातकल्पैः
prabhātakalpaiḥ
|
Dativo |
प्रभातकल्पाय
prabhātakalpāya
|
प्रभातकल्पाभ्याम्
prabhātakalpābhyām
|
प्रभातकल्पेभ्यः
prabhātakalpebhyaḥ
|
Ablativo |
प्रभातकल्पात्
prabhātakalpāt
|
प्रभातकल्पाभ्याम्
prabhātakalpābhyām
|
प्रभातकल्पेभ्यः
prabhātakalpebhyaḥ
|
Genitivo |
प्रभातकल्पस्य
prabhātakalpasya
|
प्रभातकल्पयोः
prabhātakalpayoḥ
|
प्रभातकल्पानाम्
prabhātakalpānām
|
Locativo |
प्रभातकल्पे
prabhātakalpe
|
प्रभातकल्पयोः
prabhātakalpayoḥ
|
प्रभातकल्पेषु
prabhātakalpeṣu
|