Sanskrit tools

Sanskrit declension


Declension of प्रभातकाल prabhātakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातकालः prabhātakālaḥ
प्रभातकालौ prabhātakālau
प्रभातकालाः prabhātakālāḥ
Vocative प्रभातकाल prabhātakāla
प्रभातकालौ prabhātakālau
प्रभातकालाः prabhātakālāḥ
Accusative प्रभातकालम् prabhātakālam
प्रभातकालौ prabhātakālau
प्रभातकालान् prabhātakālān
Instrumental प्रभातकालेन prabhātakālena
प्रभातकालाभ्याम् prabhātakālābhyām
प्रभातकालैः prabhātakālaiḥ
Dative प्रभातकालाय prabhātakālāya
प्रभातकालाभ्याम् prabhātakālābhyām
प्रभातकालेभ्यः prabhātakālebhyaḥ
Ablative प्रभातकालात् prabhātakālāt
प्रभातकालाभ्याम् prabhātakālābhyām
प्रभातकालेभ्यः prabhātakālebhyaḥ
Genitive प्रभातकालस्य prabhātakālasya
प्रभातकालयोः prabhātakālayoḥ
प्रभातकालानाम् prabhātakālānām
Locative प्रभातकाले prabhātakāle
प्रभातकालयोः prabhātakālayoḥ
प्रभातकालेषु prabhātakāleṣu