Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभातकाल prabhātakāla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभातकालः prabhātakālaḥ
प्रभातकालौ prabhātakālau
प्रभातकालाः prabhātakālāḥ
Vocativo प्रभातकाल prabhātakāla
प्रभातकालौ prabhātakālau
प्रभातकालाः prabhātakālāḥ
Acusativo प्रभातकालम् prabhātakālam
प्रभातकालौ prabhātakālau
प्रभातकालान् prabhātakālān
Instrumental प्रभातकालेन prabhātakālena
प्रभातकालाभ्याम् prabhātakālābhyām
प्रभातकालैः prabhātakālaiḥ
Dativo प्रभातकालाय prabhātakālāya
प्रभातकालाभ्याम् prabhātakālābhyām
प्रभातकालेभ्यः prabhātakālebhyaḥ
Ablativo प्रभातकालात् prabhātakālāt
प्रभातकालाभ्याम् prabhātakālābhyām
प्रभातकालेभ्यः prabhātakālebhyaḥ
Genitivo प्रभातकालस्य prabhātakālasya
प्रभातकालयोः prabhātakālayoḥ
प्रभातकालानाम् prabhātakālānām
Locativo प्रभातकाले prabhātakāle
प्रभातकालयोः prabhātakālayoḥ
प्रभातकालेषु prabhātakāleṣu