| Singular | Dual | Plural |
Nominativo |
प्रभातकालः
prabhātakālaḥ
|
प्रभातकालौ
prabhātakālau
|
प्रभातकालाः
prabhātakālāḥ
|
Vocativo |
प्रभातकाल
prabhātakāla
|
प्रभातकालौ
prabhātakālau
|
प्रभातकालाः
prabhātakālāḥ
|
Acusativo |
प्रभातकालम्
prabhātakālam
|
प्रभातकालौ
prabhātakālau
|
प्रभातकालान्
prabhātakālān
|
Instrumental |
प्रभातकालेन
prabhātakālena
|
प्रभातकालाभ्याम्
prabhātakālābhyām
|
प्रभातकालैः
prabhātakālaiḥ
|
Dativo |
प्रभातकालाय
prabhātakālāya
|
प्रभातकालाभ्याम्
prabhātakālābhyām
|
प्रभातकालेभ्यः
prabhātakālebhyaḥ
|
Ablativo |
प्रभातकालात्
prabhātakālāt
|
प्रभातकालाभ्याम्
prabhātakālābhyām
|
प्रभातकालेभ्यः
prabhātakālebhyaḥ
|
Genitivo |
प्रभातकालस्य
prabhātakālasya
|
प्रभातकालयोः
prabhātakālayoḥ
|
प्रभातकालानाम्
prabhātakālānām
|
Locativo |
प्रभातकाले
prabhātakāle
|
प्रभातकालयोः
prabhātakālayoḥ
|
प्रभातकालेषु
prabhātakāleṣu
|