| Singular | Dual | Plural |
Nominative |
प्रभातसमयः
prabhātasamayaḥ
|
प्रभातसमयौ
prabhātasamayau
|
प्रभातसमयाः
prabhātasamayāḥ
|
Vocative |
प्रभातसमय
prabhātasamaya
|
प्रभातसमयौ
prabhātasamayau
|
प्रभातसमयाः
prabhātasamayāḥ
|
Accusative |
प्रभातसमयम्
prabhātasamayam
|
प्रभातसमयौ
prabhātasamayau
|
प्रभातसमयान्
prabhātasamayān
|
Instrumental |
प्रभातसमयेन
prabhātasamayena
|
प्रभातसमयाभ्याम्
prabhātasamayābhyām
|
प्रभातसमयैः
prabhātasamayaiḥ
|
Dative |
प्रभातसमयाय
prabhātasamayāya
|
प्रभातसमयाभ्याम्
prabhātasamayābhyām
|
प्रभातसमयेभ्यः
prabhātasamayebhyaḥ
|
Ablative |
प्रभातसमयात्
prabhātasamayāt
|
प्रभातसमयाभ्याम्
prabhātasamayābhyām
|
प्रभातसमयेभ्यः
prabhātasamayebhyaḥ
|
Genitive |
प्रभातसमयस्य
prabhātasamayasya
|
प्रभातसमययोः
prabhātasamayayoḥ
|
प्रभातसमयानाम्
prabhātasamayānām
|
Locative |
प्रभातसमये
prabhātasamaye
|
प्रभातसमययोः
prabhātasamayayoḥ
|
प्रभातसमयेषु
prabhātasamayeṣu
|