Sanskrit tools

Sanskrit declension


Declension of प्रभातसमय prabhātasamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभातसमयः prabhātasamayaḥ
प्रभातसमयौ prabhātasamayau
प्रभातसमयाः prabhātasamayāḥ
Vocative प्रभातसमय prabhātasamaya
प्रभातसमयौ prabhātasamayau
प्रभातसमयाः prabhātasamayāḥ
Accusative प्रभातसमयम् prabhātasamayam
प्रभातसमयौ prabhātasamayau
प्रभातसमयान् prabhātasamayān
Instrumental प्रभातसमयेन prabhātasamayena
प्रभातसमयाभ्याम् prabhātasamayābhyām
प्रभातसमयैः prabhātasamayaiḥ
Dative प्रभातसमयाय prabhātasamayāya
प्रभातसमयाभ्याम् prabhātasamayābhyām
प्रभातसमयेभ्यः prabhātasamayebhyaḥ
Ablative प्रभातसमयात् prabhātasamayāt
प्रभातसमयाभ्याम् prabhātasamayābhyām
प्रभातसमयेभ्यः prabhātasamayebhyaḥ
Genitive प्रभातसमयस्य prabhātasamayasya
प्रभातसमययोः prabhātasamayayoḥ
प्रभातसमयानाम् prabhātasamayānām
Locative प्रभातसमये prabhātasamaye
प्रभातसमययोः prabhātasamayayoḥ
प्रभातसमयेषु prabhātasamayeṣu