Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रभातसमय prabhātasamaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रभातसमयः prabhātasamayaḥ
प्रभातसमयौ prabhātasamayau
प्रभातसमयाः prabhātasamayāḥ
Vocativo प्रभातसमय prabhātasamaya
प्रभातसमयौ prabhātasamayau
प्रभातसमयाः prabhātasamayāḥ
Acusativo प्रभातसमयम् prabhātasamayam
प्रभातसमयौ prabhātasamayau
प्रभातसमयान् prabhātasamayān
Instrumental प्रभातसमयेन prabhātasamayena
प्रभातसमयाभ्याम् prabhātasamayābhyām
प्रभातसमयैः prabhātasamayaiḥ
Dativo प्रभातसमयाय prabhātasamayāya
प्रभातसमयाभ्याम् prabhātasamayābhyām
प्रभातसमयेभ्यः prabhātasamayebhyaḥ
Ablativo प्रभातसमयात् prabhātasamayāt
प्रभातसमयाभ्याम् prabhātasamayābhyām
प्रभातसमयेभ्यः prabhātasamayebhyaḥ
Genitivo प्रभातसमयस्य prabhātasamayasya
प्रभातसमययोः prabhātasamayayoḥ
प्रभातसमयानाम् prabhātasamayānām
Locativo प्रभातसमये prabhātasamaye
प्रभातसमययोः prabhātasamayayoḥ
प्रभातसमयेषु prabhātasamayeṣu