Sanskrit tools

Sanskrit declension


Declension of प्रभानीय prabhānīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभानीयम् prabhānīyam
प्रभानीये prabhānīye
प्रभानीयानि prabhānīyāni
Vocative प्रभानीय prabhānīya
प्रभानीये prabhānīye
प्रभानीयानि prabhānīyāni
Accusative प्रभानीयम् prabhānīyam
प्रभानीये prabhānīye
प्रभानीयानि prabhānīyāni
Instrumental प्रभानीयेन prabhānīyena
प्रभानीयाभ्याम् prabhānīyābhyām
प्रभानीयैः prabhānīyaiḥ
Dative प्रभानीयाय prabhānīyāya
प्रभानीयाभ्याम् prabhānīyābhyām
प्रभानीयेभ्यः prabhānīyebhyaḥ
Ablative प्रभानीयात् prabhānīyāt
प्रभानीयाभ्याम् prabhānīyābhyām
प्रभानीयेभ्यः prabhānīyebhyaḥ
Genitive प्रभानीयस्य prabhānīyasya
प्रभानीययोः prabhānīyayoḥ
प्रभानीयानाम् prabhānīyānām
Locative प्रभानीये prabhānīye
प्रभानीययोः prabhānīyayoḥ
प्रभानीयेषु prabhānīyeṣu