| Singular | Dual | Plural |
Nominativo |
प्रभानीयम्
prabhānīyam
|
प्रभानीये
prabhānīye
|
प्रभानीयानि
prabhānīyāni
|
Vocativo |
प्रभानीय
prabhānīya
|
प्रभानीये
prabhānīye
|
प्रभानीयानि
prabhānīyāni
|
Acusativo |
प्रभानीयम्
prabhānīyam
|
प्रभानीये
prabhānīye
|
प्रभानीयानि
prabhānīyāni
|
Instrumental |
प्रभानीयेन
prabhānīyena
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयैः
prabhānīyaiḥ
|
Dativo |
प्रभानीयाय
prabhānīyāya
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयेभ्यः
prabhānīyebhyaḥ
|
Ablativo |
प्रभानीयात्
prabhānīyāt
|
प्रभानीयाभ्याम्
prabhānīyābhyām
|
प्रभानीयेभ्यः
prabhānīyebhyaḥ
|
Genitivo |
प्रभानीयस्य
prabhānīyasya
|
प्रभानीययोः
prabhānīyayoḥ
|
प्रभानीयानाम्
prabhānīyānām
|
Locativo |
प्रभानीये
prabhānīye
|
प्रभानीययोः
prabhānīyayoḥ
|
प्रभानीयेषु
prabhānīyeṣu
|