Sanskrit tools

Sanskrit declension


Declension of प्रभानु prabhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभानुः prabhānuḥ
प्रभानू prabhānū
प्रभानवः prabhānavaḥ
Vocative प्रभानो prabhāno
प्रभानू prabhānū
प्रभानवः prabhānavaḥ
Accusative प्रभानुम् prabhānum
प्रभानू prabhānū
प्रभानून् prabhānūn
Instrumental प्रभानुना prabhānunā
प्रभानुभ्याम् prabhānubhyām
प्रभानुभिः prabhānubhiḥ
Dative प्रभानवे prabhānave
प्रभानुभ्याम् prabhānubhyām
प्रभानुभ्यः prabhānubhyaḥ
Ablative प्रभानोः prabhānoḥ
प्रभानुभ्याम् prabhānubhyām
प्रभानुभ्यः prabhānubhyaḥ
Genitive प्रभानोः prabhānoḥ
प्रभान्वोः prabhānvoḥ
प्रभानूनाम् prabhānūnām
Locative प्रभानौ prabhānau
प्रभान्वोः prabhānvoḥ
प्रभानुषु prabhānuṣu