Singular | Dual | Plural | |
Nominativo |
प्रभानुः
prabhānuḥ |
प्रभानू
prabhānū |
प्रभानवः
prabhānavaḥ |
Vocativo |
प्रभानो
prabhāno |
प्रभानू
prabhānū |
प्रभानवः
prabhānavaḥ |
Acusativo |
प्रभानुम्
prabhānum |
प्रभानू
prabhānū |
प्रभानून्
prabhānūn |
Instrumental |
प्रभानुना
prabhānunā |
प्रभानुभ्याम्
prabhānubhyām |
प्रभानुभिः
prabhānubhiḥ |
Dativo |
प्रभानवे
prabhānave |
प्रभानुभ्याम्
prabhānubhyām |
प्रभानुभ्यः
prabhānubhyaḥ |
Ablativo |
प्रभानोः
prabhānoḥ |
प्रभानुभ्याम्
prabhānubhyām |
प्रभानुभ्यः
prabhānubhyaḥ |
Genitivo |
प्रभानोः
prabhānoḥ |
प्रभान्वोः
prabhānvoḥ |
प्रभानूनाम्
prabhānūnām |
Locativo |
प्रभानौ
prabhānau |
प्रभान्वोः
prabhānvoḥ |
प्रभानुषु
prabhānuṣu |