| Singular | Dual | Plural |
Nominative |
प्रभाषिणी
prabhāṣiṇī
|
प्रभाषिण्यौ
prabhāṣiṇyau
|
प्रभाषिण्यः
prabhāṣiṇyaḥ
|
Vocative |
प्रभाषिणि
prabhāṣiṇi
|
प्रभाषिण्यौ
prabhāṣiṇyau
|
प्रभाषिण्यः
prabhāṣiṇyaḥ
|
Accusative |
प्रभाषिणीम्
prabhāṣiṇīm
|
प्रभाषिण्यौ
prabhāṣiṇyau
|
प्रभाषिणीः
prabhāṣiṇīḥ
|
Instrumental |
प्रभाषिण्या
prabhāṣiṇyā
|
प्रभाषिणीभ्याम्
prabhāṣiṇībhyām
|
प्रभाषिणीभिः
prabhāṣiṇībhiḥ
|
Dative |
प्रभाषिण्यै
prabhāṣiṇyai
|
प्रभाषिणीभ्याम्
prabhāṣiṇībhyām
|
प्रभाषिणीभ्यः
prabhāṣiṇībhyaḥ
|
Ablative |
प्रभाषिण्याः
prabhāṣiṇyāḥ
|
प्रभाषिणीभ्याम्
prabhāṣiṇībhyām
|
प्रभाषिणीभ्यः
prabhāṣiṇībhyaḥ
|
Genitive |
प्रभाषिण्याः
prabhāṣiṇyāḥ
|
प्रभाषिण्योः
prabhāṣiṇyoḥ
|
प्रभाषिणीनाम्
prabhāṣiṇīnām
|
Locative |
प्रभाषिण्याम्
prabhāṣiṇyām
|
प्रभाषिण्योः
prabhāṣiṇyoḥ
|
प्रभाषिणीषु
prabhāṣiṇīṣu
|