Sanskrit tools

Sanskrit declension


Declension of प्रभाषिणी prabhāṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रभाषिणी prabhāṣiṇī
प्रभाषिण्यौ prabhāṣiṇyau
प्रभाषिण्यः prabhāṣiṇyaḥ
Vocative प्रभाषिणि prabhāṣiṇi
प्रभाषिण्यौ prabhāṣiṇyau
प्रभाषिण्यः prabhāṣiṇyaḥ
Accusative प्रभाषिणीम् prabhāṣiṇīm
प्रभाषिण्यौ prabhāṣiṇyau
प्रभाषिणीः prabhāṣiṇīḥ
Instrumental प्रभाषिण्या prabhāṣiṇyā
प्रभाषिणीभ्याम् prabhāṣiṇībhyām
प्रभाषिणीभिः prabhāṣiṇībhiḥ
Dative प्रभाषिण्यै prabhāṣiṇyai
प्रभाषिणीभ्याम् prabhāṣiṇībhyām
प्रभाषिणीभ्यः prabhāṣiṇībhyaḥ
Ablative प्रभाषिण्याः prabhāṣiṇyāḥ
प्रभाषिणीभ्याम् prabhāṣiṇībhyām
प्रभाषिणीभ्यः prabhāṣiṇībhyaḥ
Genitive प्रभाषिण्याः prabhāṣiṇyāḥ
प्रभाषिण्योः prabhāṣiṇyoḥ
प्रभाषिणीनाम् prabhāṣiṇīnām
Locative प्रभाषिण्याम् prabhāṣiṇyām
प्रभाषिण्योः prabhāṣiṇyoḥ
प्रभाषिणीषु prabhāṣiṇīṣu