Sanskrit tools

Sanskrit declension


Declension of प्रभाषिन् prabhāṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रभाषि prabhāṣi
प्रभाषिणी prabhāṣiṇī
प्रभाषीणि prabhāṣīṇi
Vocative प्रभाषि prabhāṣi
प्रभाषिन् prabhāṣin
प्रभाषिणी prabhāṣiṇī
प्रभाषीणि prabhāṣīṇi
Accusative प्रभाषि prabhāṣi
प्रभाषिणी prabhāṣiṇī
प्रभाषीणि prabhāṣīṇi
Instrumental प्रभाषिणा prabhāṣiṇā
प्रभाषिभ्याम् prabhāṣibhyām
प्रभाषिभिः prabhāṣibhiḥ
Dative प्रभाषिणे prabhāṣiṇe
प्रभाषिभ्याम् prabhāṣibhyām
प्रभाषिभ्यः prabhāṣibhyaḥ
Ablative प्रभाषिणः prabhāṣiṇaḥ
प्रभाषिभ्याम् prabhāṣibhyām
प्रभाषिभ्यः prabhāṣibhyaḥ
Genitive प्रभाषिणः prabhāṣiṇaḥ
प्रभाषिणोः prabhāṣiṇoḥ
प्रभाषिणम् prabhāṣiṇam
Locative प्रभाषिणि prabhāṣiṇi
प्रभाषिणोः prabhāṣiṇoḥ
प्रभाषिषु prabhāṣiṣu