Singular | Dual | Plural | |
Nominativo |
प्रभाषि
prabhāṣi |
प्रभाषिणी
prabhāṣiṇī |
प्रभाषीणि
prabhāṣīṇi |
Vocativo |
प्रभाषि
prabhāṣi प्रभाषिन् prabhāṣin |
प्रभाषिणी
prabhāṣiṇī |
प्रभाषीणि
prabhāṣīṇi |
Acusativo |
प्रभाषि
prabhāṣi |
प्रभाषिणी
prabhāṣiṇī |
प्रभाषीणि
prabhāṣīṇi |
Instrumental |
प्रभाषिणा
prabhāṣiṇā |
प्रभाषिभ्याम्
prabhāṣibhyām |
प्रभाषिभिः
prabhāṣibhiḥ |
Dativo |
प्रभाषिणे
prabhāṣiṇe |
प्रभाषिभ्याम्
prabhāṣibhyām |
प्रभाषिभ्यः
prabhāṣibhyaḥ |
Ablativo |
प्रभाषिणः
prabhāṣiṇaḥ |
प्रभाषिभ्याम्
prabhāṣibhyām |
प्रभाषिभ्यः
prabhāṣibhyaḥ |
Genitivo |
प्रभाषिणः
prabhāṣiṇaḥ |
प्रभाषिणोः
prabhāṣiṇoḥ |
प्रभाषिणम्
prabhāṣiṇam |
Locativo |
प्रभाषिणि
prabhāṣiṇi |
प्रभाषिणोः
prabhāṣiṇoḥ |
प्रभाषिषु
prabhāṣiṣu |