Sanskrit tools

Sanskrit declension


Declension of प्रभासेश्वरमाहात्म्य prabhāseśvaramāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासेश्वरमाहात्म्यम् prabhāseśvaramāhātmyam
प्रभासेश्वरमाहात्म्ये prabhāseśvaramāhātmye
प्रभासेश्वरमाहात्म्यानि prabhāseśvaramāhātmyāni
Vocative प्रभासेश्वरमाहात्म्य prabhāseśvaramāhātmya
प्रभासेश्वरमाहात्म्ये prabhāseśvaramāhātmye
प्रभासेश्वरमाहात्म्यानि prabhāseśvaramāhātmyāni
Accusative प्रभासेश्वरमाहात्म्यम् prabhāseśvaramāhātmyam
प्रभासेश्वरमाहात्म्ये prabhāseśvaramāhātmye
प्रभासेश्वरमाहात्म्यानि prabhāseśvaramāhātmyāni
Instrumental प्रभासेश्वरमाहात्म्येन prabhāseśvaramāhātmyena
प्रभासेश्वरमाहात्म्याभ्याम् prabhāseśvaramāhātmyābhyām
प्रभासेश्वरमाहात्म्यैः prabhāseśvaramāhātmyaiḥ
Dative प्रभासेश्वरमाहात्म्याय prabhāseśvaramāhātmyāya
प्रभासेश्वरमाहात्म्याभ्याम् prabhāseśvaramāhātmyābhyām
प्रभासेश्वरमाहात्म्येभ्यः prabhāseśvaramāhātmyebhyaḥ
Ablative प्रभासेश्वरमाहात्म्यात् prabhāseśvaramāhātmyāt
प्रभासेश्वरमाहात्म्याभ्याम् prabhāseśvaramāhātmyābhyām
प्रभासेश्वरमाहात्म्येभ्यः prabhāseśvaramāhātmyebhyaḥ
Genitive प्रभासेश्वरमाहात्म्यस्य prabhāseśvaramāhātmyasya
प्रभासेश्वरमाहात्म्ययोः prabhāseśvaramāhātmyayoḥ
प्रभासेश्वरमाहात्म्यानाम् prabhāseśvaramāhātmyānām
Locative प्रभासेश्वरमाहात्म्ये prabhāseśvaramāhātmye
प्रभासेश्वरमाहात्म्ययोः prabhāseśvaramāhātmyayoḥ
प्रभासेश्वरमाहात्म्येषु prabhāseśvaramāhātmyeṣu