| Singular | Dual | Plural |
Nominativo |
प्रभासेश्वरमाहात्म्यम्
prabhāseśvaramāhātmyam
|
प्रभासेश्वरमाहात्म्ये
prabhāseśvaramāhātmye
|
प्रभासेश्वरमाहात्म्यानि
prabhāseśvaramāhātmyāni
|
Vocativo |
प्रभासेश्वरमाहात्म्य
prabhāseśvaramāhātmya
|
प्रभासेश्वरमाहात्म्ये
prabhāseśvaramāhātmye
|
प्रभासेश्वरमाहात्म्यानि
prabhāseśvaramāhātmyāni
|
Acusativo |
प्रभासेश्वरमाहात्म्यम्
prabhāseśvaramāhātmyam
|
प्रभासेश्वरमाहात्म्ये
prabhāseśvaramāhātmye
|
प्रभासेश्वरमाहात्म्यानि
prabhāseśvaramāhātmyāni
|
Instrumental |
प्रभासेश्वरमाहात्म्येन
prabhāseśvaramāhātmyena
|
प्रभासेश्वरमाहात्म्याभ्याम्
prabhāseśvaramāhātmyābhyām
|
प्रभासेश्वरमाहात्म्यैः
prabhāseśvaramāhātmyaiḥ
|
Dativo |
प्रभासेश्वरमाहात्म्याय
prabhāseśvaramāhātmyāya
|
प्रभासेश्वरमाहात्म्याभ्याम्
prabhāseśvaramāhātmyābhyām
|
प्रभासेश्वरमाहात्म्येभ्यः
prabhāseśvaramāhātmyebhyaḥ
|
Ablativo |
प्रभासेश्वरमाहात्म्यात्
prabhāseśvaramāhātmyāt
|
प्रभासेश्वरमाहात्म्याभ्याम्
prabhāseśvaramāhātmyābhyām
|
प्रभासेश्वरमाहात्म्येभ्यः
prabhāseśvaramāhātmyebhyaḥ
|
Genitivo |
प्रभासेश्वरमाहात्म्यस्य
prabhāseśvaramāhātmyasya
|
प्रभासेश्वरमाहात्म्ययोः
prabhāseśvaramāhātmyayoḥ
|
प्रभासेश्वरमाहात्म्यानाम्
prabhāseśvaramāhātmyānām
|
Locativo |
प्रभासेश्वरमाहात्म्ये
prabhāseśvaramāhātmye
|
प्रभासेश्वरमाहात्म्ययोः
prabhāseśvaramāhātmyayoḥ
|
प्रभासेश्वरमाहात्म्येषु
prabhāseśvaramāhātmyeṣu
|