Sanskrit tools

Sanskrit declension


Declension of प्रभासन prabhāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभासनम् prabhāsanam
प्रभासने prabhāsane
प्रभासनानि prabhāsanāni
Vocative प्रभासन prabhāsana
प्रभासने prabhāsane
प्रभासनानि prabhāsanāni
Accusative प्रभासनम् prabhāsanam
प्रभासने prabhāsane
प्रभासनानि prabhāsanāni
Instrumental प्रभासनेन prabhāsanena
प्रभासनाभ्याम् prabhāsanābhyām
प्रभासनैः prabhāsanaiḥ
Dative प्रभासनाय prabhāsanāya
प्रभासनाभ्याम् prabhāsanābhyām
प्रभासनेभ्यः prabhāsanebhyaḥ
Ablative प्रभासनात् prabhāsanāt
प्रभासनाभ्याम् prabhāsanābhyām
प्रभासनेभ्यः prabhāsanebhyaḥ
Genitive प्रभासनस्य prabhāsanasya
प्रभासनयोः prabhāsanayoḥ
प्रभासनानाम् prabhāsanānām
Locative प्रभासने prabhāsane
प्रभासनयोः prabhāsanayoḥ
प्रभासनेषु prabhāsaneṣu