| Singular | Dual | Plural |
Nominative |
प्रभासनम्
prabhāsanam
|
प्रभासने
prabhāsane
|
प्रभासनानि
prabhāsanāni
|
Vocative |
प्रभासन
prabhāsana
|
प्रभासने
prabhāsane
|
प्रभासनानि
prabhāsanāni
|
Accusative |
प्रभासनम्
prabhāsanam
|
प्रभासने
prabhāsane
|
प्रभासनानि
prabhāsanāni
|
Instrumental |
प्रभासनेन
prabhāsanena
|
प्रभासनाभ्याम्
prabhāsanābhyām
|
प्रभासनैः
prabhāsanaiḥ
|
Dative |
प्रभासनाय
prabhāsanāya
|
प्रभासनाभ्याम्
prabhāsanābhyām
|
प्रभासनेभ्यः
prabhāsanebhyaḥ
|
Ablative |
प्रभासनात्
prabhāsanāt
|
प्रभासनाभ्याम्
prabhāsanābhyām
|
प्रभासनेभ्यः
prabhāsanebhyaḥ
|
Genitive |
प्रभासनस्य
prabhāsanasya
|
प्रभासनयोः
prabhāsanayoḥ
|
प्रभासनानाम्
prabhāsanānām
|
Locative |
प्रभासने
prabhāsane
|
प्रभासनयोः
prabhāsanayoḥ
|
प्रभासनेषु
prabhāsaneṣu
|