| Singular | Dual | Plural |
Nominativo |
प्रभासनम्
prabhāsanam
|
प्रभासने
prabhāsane
|
प्रभासनानि
prabhāsanāni
|
Vocativo |
प्रभासन
prabhāsana
|
प्रभासने
prabhāsane
|
प्रभासनानि
prabhāsanāni
|
Acusativo |
प्रभासनम्
prabhāsanam
|
प्रभासने
prabhāsane
|
प्रभासनानि
prabhāsanāni
|
Instrumental |
प्रभासनेन
prabhāsanena
|
प्रभासनाभ्याम्
prabhāsanābhyām
|
प्रभासनैः
prabhāsanaiḥ
|
Dativo |
प्रभासनाय
prabhāsanāya
|
प्रभासनाभ्याम्
prabhāsanābhyām
|
प्रभासनेभ्यः
prabhāsanebhyaḥ
|
Ablativo |
प्रभासनात्
prabhāsanāt
|
प्रभासनाभ्याम्
prabhāsanābhyām
|
प्रभासनेभ्यः
prabhāsanebhyaḥ
|
Genitivo |
प्रभासनस्य
prabhāsanasya
|
प्रभासनयोः
prabhāsanayoḥ
|
प्रभासनानाम्
prabhāsanānām
|
Locativo |
प्रभासने
prabhāsane
|
प्रभासनयोः
prabhāsanayoḥ
|
प्रभासनेषु
prabhāsaneṣu
|