Sanskrit tools

Sanskrit declension


Declension of प्रभास्वर prabhāsvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभास्वरः prabhāsvaraḥ
प्रभास्वरौ prabhāsvarau
प्रभास्वराः prabhāsvarāḥ
Vocative प्रभास्वर prabhāsvara
प्रभास्वरौ prabhāsvarau
प्रभास्वराः prabhāsvarāḥ
Accusative प्रभास्वरम् prabhāsvaram
प्रभास्वरौ prabhāsvarau
प्रभास्वरान् prabhāsvarān
Instrumental प्रभास्वरेण prabhāsvareṇa
प्रभास्वराभ्याम् prabhāsvarābhyām
प्रभास्वरैः prabhāsvaraiḥ
Dative प्रभास्वराय prabhāsvarāya
प्रभास्वराभ्याम् prabhāsvarābhyām
प्रभास्वरेभ्यः prabhāsvarebhyaḥ
Ablative प्रभास्वरात् prabhāsvarāt
प्रभास्वराभ्याम् prabhāsvarābhyām
प्रभास्वरेभ्यः prabhāsvarebhyaḥ
Genitive प्रभास्वरस्य prabhāsvarasya
प्रभास्वरयोः prabhāsvarayoḥ
प्रभास्वराणाम् prabhāsvarāṇām
Locative प्रभास्वरे prabhāsvare
प्रभास्वरयोः prabhāsvarayoḥ
प्रभास्वरेषु prabhāsvareṣu