| Singular | Dual | Plural |
Nominativo |
प्रभास्वरः
prabhāsvaraḥ
|
प्रभास्वरौ
prabhāsvarau
|
प्रभास्वराः
prabhāsvarāḥ
|
Vocativo |
प्रभास्वर
prabhāsvara
|
प्रभास्वरौ
prabhāsvarau
|
प्रभास्वराः
prabhāsvarāḥ
|
Acusativo |
प्रभास्वरम्
prabhāsvaram
|
प्रभास्वरौ
prabhāsvarau
|
प्रभास्वरान्
prabhāsvarān
|
Instrumental |
प्रभास्वरेण
prabhāsvareṇa
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वरैः
prabhāsvaraiḥ
|
Dativo |
प्रभास्वराय
prabhāsvarāya
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वरेभ्यः
prabhāsvarebhyaḥ
|
Ablativo |
प्रभास्वरात्
prabhāsvarāt
|
प्रभास्वराभ्याम्
prabhāsvarābhyām
|
प्रभास्वरेभ्यः
prabhāsvarebhyaḥ
|
Genitivo |
प्रभास्वरस्य
prabhāsvarasya
|
प्रभास्वरयोः
prabhāsvarayoḥ
|
प्रभास्वराणाम्
prabhāsvarāṇām
|
Locativo |
प्रभास्वरे
prabhāsvare
|
प्रभास्वरयोः
prabhāsvarayoḥ
|
प्रभास्वरेषु
prabhāsvareṣu
|