Singular | Dual | Plural | |
Nominative |
प्रभित्
prabhit |
प्रभिदौ
prabhidau |
प्रभिदः
prabhidaḥ |
Vocative |
प्रभित्
prabhit |
प्रभिदौ
prabhidau |
प्रभिदः
prabhidaḥ |
Accusative |
प्रभिदम्
prabhidam |
प्रभिदौ
prabhidau |
प्रभिदः
prabhidaḥ |
Instrumental |
प्रभिदा
prabhidā |
प्रभिद्भ्याम्
prabhidbhyām |
प्रभिद्भिः
prabhidbhiḥ |
Dative |
प्रभिदे
prabhide |
प्रभिद्भ्याम्
prabhidbhyām |
प्रभिद्भ्यः
prabhidbhyaḥ |
Ablative |
प्रभिदः
prabhidaḥ |
प्रभिद्भ्याम्
prabhidbhyām |
प्रभिद्भ्यः
prabhidbhyaḥ |
Genitive |
प्रभिदः
prabhidaḥ |
प्रभिदोः
prabhidoḥ |
प्रभिदाम्
prabhidām |
Locative |
प्रभिदि
prabhidi |
प्रभिदोः
prabhidoḥ |
प्रभित्सु
prabhitsu |