Singular | Dual | Plural | |
Nominativo |
प्रभित्
prabhit |
प्रभिदौ
prabhidau |
प्रभिदः
prabhidaḥ |
Vocativo |
प्रभित्
prabhit |
प्रभिदौ
prabhidau |
प्रभिदः
prabhidaḥ |
Acusativo |
प्रभिदम्
prabhidam |
प्रभिदौ
prabhidau |
प्रभिदः
prabhidaḥ |
Instrumental |
प्रभिदा
prabhidā |
प्रभिद्भ्याम्
prabhidbhyām |
प्रभिद्भिः
prabhidbhiḥ |
Dativo |
प्रभिदे
prabhide |
प्रभिद्भ्याम्
prabhidbhyām |
प्रभिद्भ्यः
prabhidbhyaḥ |
Ablativo |
प्रभिदः
prabhidaḥ |
प्रभिद्भ्याम्
prabhidbhyām |
प्रभिद्भ्यः
prabhidbhyaḥ |
Genitivo |
प्रभिदः
prabhidaḥ |
प्रभिदोः
prabhidoḥ |
प्रभिदाम्
prabhidām |
Locativo |
प्रभिदि
prabhidi |
प्रभिदोः
prabhidoḥ |
प्रभित्सु
prabhitsu |