Sanskrit tools

Sanskrit declension


Declension of प्रभिन्नाञ्जन prabhinnāñjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभिन्नाञ्जनम् prabhinnāñjanam
प्रभिन्नाञ्जने prabhinnāñjane
प्रभिन्नाञ्जनानि prabhinnāñjanāni
Vocative प्रभिन्नाञ्जन prabhinnāñjana
प्रभिन्नाञ्जने prabhinnāñjane
प्रभिन्नाञ्जनानि prabhinnāñjanāni
Accusative प्रभिन्नाञ्जनम् prabhinnāñjanam
प्रभिन्नाञ्जने prabhinnāñjane
प्रभिन्नाञ्जनानि prabhinnāñjanāni
Instrumental प्रभिन्नाञ्जनेन prabhinnāñjanena
प्रभिन्नाञ्जनाभ्याम् prabhinnāñjanābhyām
प्रभिन्नाञ्जनैः prabhinnāñjanaiḥ
Dative प्रभिन्नाञ्जनाय prabhinnāñjanāya
प्रभिन्नाञ्जनाभ्याम् prabhinnāñjanābhyām
प्रभिन्नाञ्जनेभ्यः prabhinnāñjanebhyaḥ
Ablative प्रभिन्नाञ्जनात् prabhinnāñjanāt
प्रभिन्नाञ्जनाभ्याम् prabhinnāñjanābhyām
प्रभिन्नाञ्जनेभ्यः prabhinnāñjanebhyaḥ
Genitive प्रभिन्नाञ्जनस्य prabhinnāñjanasya
प्रभिन्नाञ्जनयोः prabhinnāñjanayoḥ
प्रभिन्नाञ्जनानाम् prabhinnāñjanānām
Locative प्रभिन्नाञ्जने prabhinnāñjane
प्रभिन्नाञ्जनयोः prabhinnāñjanayoḥ
प्रभिन्नाञ्जनेषु prabhinnāñjaneṣu