| Singular | Dual | Plural |
Nominativo |
प्रभिन्नाञ्जनम्
prabhinnāñjanam
|
प्रभिन्नाञ्जने
prabhinnāñjane
|
प्रभिन्नाञ्जनानि
prabhinnāñjanāni
|
Vocativo |
प्रभिन्नाञ्जन
prabhinnāñjana
|
प्रभिन्नाञ्जने
prabhinnāñjane
|
प्रभिन्नाञ्जनानि
prabhinnāñjanāni
|
Acusativo |
प्रभिन्नाञ्जनम्
prabhinnāñjanam
|
प्रभिन्नाञ्जने
prabhinnāñjane
|
प्रभिन्नाञ्जनानि
prabhinnāñjanāni
|
Instrumental |
प्रभिन्नाञ्जनेन
prabhinnāñjanena
|
प्रभिन्नाञ्जनाभ्याम्
prabhinnāñjanābhyām
|
प्रभिन्नाञ्जनैः
prabhinnāñjanaiḥ
|
Dativo |
प्रभिन्नाञ्जनाय
prabhinnāñjanāya
|
प्रभिन्नाञ्जनाभ्याम्
prabhinnāñjanābhyām
|
प्रभिन्नाञ्जनेभ्यः
prabhinnāñjanebhyaḥ
|
Ablativo |
प्रभिन्नाञ्जनात्
prabhinnāñjanāt
|
प्रभिन्नाञ्जनाभ्याम्
prabhinnāñjanābhyām
|
प्रभिन्नाञ्जनेभ्यः
prabhinnāñjanebhyaḥ
|
Genitivo |
प्रभिन्नाञ्जनस्य
prabhinnāñjanasya
|
प्रभिन्नाञ्जनयोः
prabhinnāñjanayoḥ
|
प्रभिन्नाञ्जनानाम्
prabhinnāñjanānām
|
Locativo |
प्रभिन्नाञ्जने
prabhinnāñjane
|
प्रभिन्नाञ्जनयोः
prabhinnāñjanayoḥ
|
प्रभिन्नाञ्जनेषु
prabhinnāñjaneṣu
|