Sanskrit tools

Sanskrit declension


Declension of प्रभेदक prabhedaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभेदकः prabhedakaḥ
प्रभेदकौ prabhedakau
प्रभेदकाः prabhedakāḥ
Vocative प्रभेदक prabhedaka
प्रभेदकौ prabhedakau
प्रभेदकाः prabhedakāḥ
Accusative प्रभेदकम् prabhedakam
प्रभेदकौ prabhedakau
प्रभेदकान् prabhedakān
Instrumental प्रभेदकेन prabhedakena
प्रभेदकाभ्याम् prabhedakābhyām
प्रभेदकैः prabhedakaiḥ
Dative प्रभेदकाय prabhedakāya
प्रभेदकाभ्याम् prabhedakābhyām
प्रभेदकेभ्यः prabhedakebhyaḥ
Ablative प्रभेदकात् prabhedakāt
प्रभेदकाभ्याम् prabhedakābhyām
प्रभेदकेभ्यः prabhedakebhyaḥ
Genitive प्रभेदकस्य prabhedakasya
प्रभेदकयोः prabhedakayoḥ
प्रभेदकानाम् prabhedakānām
Locative प्रभेदके prabhedake
प्रभेदकयोः prabhedakayoḥ
प्रभेदकेषु prabhedakeṣu