| Singular | Dual | Plural |
Nominativo |
प्रभेदकः
prabhedakaḥ
|
प्रभेदकौ
prabhedakau
|
प्रभेदकाः
prabhedakāḥ
|
Vocativo |
प्रभेदक
prabhedaka
|
प्रभेदकौ
prabhedakau
|
प्रभेदकाः
prabhedakāḥ
|
Acusativo |
प्रभेदकम्
prabhedakam
|
प्रभेदकौ
prabhedakau
|
प्रभेदकान्
prabhedakān
|
Instrumental |
प्रभेदकेन
prabhedakena
|
प्रभेदकाभ्याम्
prabhedakābhyām
|
प्रभेदकैः
prabhedakaiḥ
|
Dativo |
प्रभेदकाय
prabhedakāya
|
प्रभेदकाभ्याम्
prabhedakābhyām
|
प्रभेदकेभ्यः
prabhedakebhyaḥ
|
Ablativo |
प्रभेदकात्
prabhedakāt
|
प्रभेदकाभ्याम्
prabhedakābhyām
|
प्रभेदकेभ्यः
prabhedakebhyaḥ
|
Genitivo |
प्रभेदकस्य
prabhedakasya
|
प्रभेदकयोः
prabhedakayoḥ
|
प्रभेदकानाम्
prabhedakānām
|
Locativo |
प्रभेदके
prabhedake
|
प्रभेदकयोः
prabhedakayoḥ
|
प्रभेदकेषु
prabhedakeṣu
|