| Singular | Dual | Plural |
Nominative |
प्रभेदना
prabhedanā
|
प्रभेदने
prabhedane
|
प्रभेदनाः
prabhedanāḥ
|
Vocative |
प्रभेदने
prabhedane
|
प्रभेदने
prabhedane
|
प्रभेदनाः
prabhedanāḥ
|
Accusative |
प्रभेदनाम्
prabhedanām
|
प्रभेदने
prabhedane
|
प्रभेदनाः
prabhedanāḥ
|
Instrumental |
प्रभेदनया
prabhedanayā
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनाभिः
prabhedanābhiḥ
|
Dative |
प्रभेदनायै
prabhedanāyai
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनाभ्यः
prabhedanābhyaḥ
|
Ablative |
प्रभेदनायाः
prabhedanāyāḥ
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनाभ्यः
prabhedanābhyaḥ
|
Genitive |
प्रभेदनायाः
prabhedanāyāḥ
|
प्रभेदनयोः
prabhedanayoḥ
|
प्रभेदनानाम्
prabhedanānām
|
Locative |
प्रभेदनायाम्
prabhedanāyām
|
प्रभेदनयोः
prabhedanayoḥ
|
प्रभेदनासु
prabhedanāsu
|