| Singular | Dual | Plural |
Nominativo |
प्रभेदना
prabhedanā
|
प्रभेदने
prabhedane
|
प्रभेदनाः
prabhedanāḥ
|
Vocativo |
प्रभेदने
prabhedane
|
प्रभेदने
prabhedane
|
प्रभेदनाः
prabhedanāḥ
|
Acusativo |
प्रभेदनाम्
prabhedanām
|
प्रभेदने
prabhedane
|
प्रभेदनाः
prabhedanāḥ
|
Instrumental |
प्रभेदनया
prabhedanayā
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनाभिः
prabhedanābhiḥ
|
Dativo |
प्रभेदनायै
prabhedanāyai
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनाभ्यः
prabhedanābhyaḥ
|
Ablativo |
प्रभेदनायाः
prabhedanāyāḥ
|
प्रभेदनाभ्याम्
prabhedanābhyām
|
प्रभेदनाभ्यः
prabhedanābhyaḥ
|
Genitivo |
प्रभेदनायाः
prabhedanāyāḥ
|
प्रभेदनयोः
prabhedanayoḥ
|
प्रभेदनानाम्
prabhedanānām
|
Locativo |
प्रभेदनायाम्
prabhedanāyām
|
प्रभेदनयोः
prabhedanayoḥ
|
प्रभेदनासु
prabhedanāsu
|