Singular | Dual | Plural | |
Nominative |
प्रभीता
prabhītā |
प्रभीते
prabhīte |
प्रभीताः
prabhītāḥ |
Vocative |
प्रभीते
prabhīte |
प्रभीते
prabhīte |
प्रभीताः
prabhītāḥ |
Accusative |
प्रभीताम्
prabhītām |
प्रभीते
prabhīte |
प्रभीताः
prabhītāḥ |
Instrumental |
प्रभीतया
prabhītayā |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीताभिः
prabhītābhiḥ |
Dative |
प्रभीतायै
prabhītāyai |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीताभ्यः
prabhītābhyaḥ |
Ablative |
प्रभीतायाः
prabhītāyāḥ |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीताभ्यः
prabhītābhyaḥ |
Genitive |
प्रभीतायाः
prabhītāyāḥ |
प्रभीतयोः
prabhītayoḥ |
प्रभीतानाम्
prabhītānām |
Locative |
प्रभीतायाम्
prabhītāyām |
प्रभीतयोः
prabhītayoḥ |
प्रभीतासु
prabhītāsu |