Sanskrit tools

Sanskrit declension


Declension of प्रभीता prabhītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभीता prabhītā
प्रभीते prabhīte
प्रभीताः prabhītāḥ
Vocative प्रभीते prabhīte
प्रभीते prabhīte
प्रभीताः prabhītāḥ
Accusative प्रभीताम् prabhītām
प्रभीते prabhīte
प्रभीताः prabhītāḥ
Instrumental प्रभीतया prabhītayā
प्रभीताभ्याम् prabhītābhyām
प्रभीताभिः prabhītābhiḥ
Dative प्रभीतायै prabhītāyai
प्रभीताभ्याम् prabhītābhyām
प्रभीताभ्यः prabhītābhyaḥ
Ablative प्रभीतायाः prabhītāyāḥ
प्रभीताभ्याम् prabhītābhyām
प्रभीताभ्यः prabhītābhyaḥ
Genitive प्रभीतायाः prabhītāyāḥ
प्रभीतयोः prabhītayoḥ
प्रभीतानाम् prabhītānām
Locative प्रभीतायाम् prabhītāyām
प्रभीतयोः prabhītayoḥ
प्रभीतासु prabhītāsu