Singular | Dual | Plural | |
Nominativo |
प्रभीता
prabhītā |
प्रभीते
prabhīte |
प्रभीताः
prabhītāḥ |
Vocativo |
प्रभीते
prabhīte |
प्रभीते
prabhīte |
प्रभीताः
prabhītāḥ |
Acusativo |
प्रभीताम्
prabhītām |
प्रभीते
prabhīte |
प्रभीताः
prabhītāḥ |
Instrumental |
प्रभीतया
prabhītayā |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीताभिः
prabhītābhiḥ |
Dativo |
प्रभीतायै
prabhītāyai |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीताभ्यः
prabhītābhyaḥ |
Ablativo |
प्रभीतायाः
prabhītāyāḥ |
प्रभीताभ्याम्
prabhītābhyām |
प्रभीताभ्यः
prabhītābhyaḥ |
Genitivo |
प्रभीतायाः
prabhītāyāḥ |
प्रभीतयोः
prabhītayoḥ |
प्रभीतानाम्
prabhītānām |
Locativo |
प्रभीतायाम्
prabhītāyām |
प्रभीतयोः
prabhītayoḥ |
प्रभीतासु
prabhītāsu |